Declension table of ?sāpiṇḍīmañjarī

Deva

FeminineSingularDualPlural
Nominativesāpiṇḍīmañjarī sāpiṇḍīmañjaryau sāpiṇḍīmañjaryaḥ
Vocativesāpiṇḍīmañjari sāpiṇḍīmañjaryau sāpiṇḍīmañjaryaḥ
Accusativesāpiṇḍīmañjarīm sāpiṇḍīmañjaryau sāpiṇḍīmañjarīḥ
Instrumentalsāpiṇḍīmañjaryā sāpiṇḍīmañjarībhyām sāpiṇḍīmañjarībhiḥ
Dativesāpiṇḍīmañjaryai sāpiṇḍīmañjarībhyām sāpiṇḍīmañjarībhyaḥ
Ablativesāpiṇḍīmañjaryāḥ sāpiṇḍīmañjarībhyām sāpiṇḍīmañjarībhyaḥ
Genitivesāpiṇḍīmañjaryāḥ sāpiṇḍīmañjaryoḥ sāpiṇḍīmañjarīṇām
Locativesāpiṇḍīmañjaryām sāpiṇḍīmañjaryoḥ sāpiṇḍīmañjarīṣu

Compound sāpiṇḍīmañjari - sāpiṇḍīmañjarī -

Adverb -sāpiṇḍīmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria