Declension table of sāpekṣatva

Deva

NeuterSingularDualPlural
Nominativesāpekṣatvam sāpekṣatve sāpekṣatvāni
Vocativesāpekṣatva sāpekṣatve sāpekṣatvāni
Accusativesāpekṣatvam sāpekṣatve sāpekṣatvāni
Instrumentalsāpekṣatvena sāpekṣatvābhyām sāpekṣatvaiḥ
Dativesāpekṣatvāya sāpekṣatvābhyām sāpekṣatvebhyaḥ
Ablativesāpekṣatvāt sāpekṣatvābhyām sāpekṣatvebhyaḥ
Genitivesāpekṣatvasya sāpekṣatvayoḥ sāpekṣatvānām
Locativesāpekṣatve sāpekṣatvayoḥ sāpekṣatveṣu

Compound sāpekṣatva -

Adverb -sāpekṣatvam -sāpekṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria