Declension table of ?sāpatya

Deva

NeuterSingularDualPlural
Nominativesāpatyam sāpatye sāpatyāni
Vocativesāpatya sāpatye sāpatyāni
Accusativesāpatyam sāpatye sāpatyāni
Instrumentalsāpatyena sāpatyābhyām sāpatyaiḥ
Dativesāpatyāya sāpatyābhyām sāpatyebhyaḥ
Ablativesāpatyāt sāpatyābhyām sāpatyebhyaḥ
Genitivesāpatyasya sāpatyayoḥ sāpatyānām
Locativesāpatye sāpatyayoḥ sāpatyeṣu

Compound sāpatya -

Adverb -sāpatyam -sāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria