Declension table of ?sāpatya

Deva

MasculineSingularDualPlural
Nominativesāpatyaḥ sāpatyau sāpatyāḥ
Vocativesāpatya sāpatyau sāpatyāḥ
Accusativesāpatyam sāpatyau sāpatyān
Instrumentalsāpatyena sāpatyābhyām sāpatyaiḥ sāpatyebhiḥ
Dativesāpatyāya sāpatyābhyām sāpatyebhyaḥ
Ablativesāpatyāt sāpatyābhyām sāpatyebhyaḥ
Genitivesāpatyasya sāpatyayoḥ sāpatyānām
Locativesāpatye sāpatyayoḥ sāpatyeṣu

Compound sāpatya -

Adverb -sāpatyam -sāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria