Declension table of ?sāpatnyaka

Deva

NeuterSingularDualPlural
Nominativesāpatnyakam sāpatnyake sāpatnyakāni
Vocativesāpatnyaka sāpatnyake sāpatnyakāni
Accusativesāpatnyakam sāpatnyake sāpatnyakāni
Instrumentalsāpatnyakena sāpatnyakābhyām sāpatnyakaiḥ
Dativesāpatnyakāya sāpatnyakābhyām sāpatnyakebhyaḥ
Ablativesāpatnyakāt sāpatnyakābhyām sāpatnyakebhyaḥ
Genitivesāpatnyakasya sāpatnyakayoḥ sāpatnyakānām
Locativesāpatnyake sāpatnyakayoḥ sāpatnyakeṣu

Compound sāpatnyaka -

Adverb -sāpatnyakam -sāpatnyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria