Declension table of ?sāpatnaka

Deva

NeuterSingularDualPlural
Nominativesāpatnakam sāpatnake sāpatnakāni
Vocativesāpatnaka sāpatnake sāpatnakāni
Accusativesāpatnakam sāpatnake sāpatnakāni
Instrumentalsāpatnakena sāpatnakābhyām sāpatnakaiḥ
Dativesāpatnakāya sāpatnakābhyām sāpatnakebhyaḥ
Ablativesāpatnakāt sāpatnakābhyām sāpatnakebhyaḥ
Genitivesāpatnakasya sāpatnakayoḥ sāpatnakānām
Locativesāpatnake sāpatnakayoḥ sāpatnakeṣu

Compound sāpatnaka -

Adverb -sāpatnakam -sāpatnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria