Declension table of sāpatna

Deva

NeuterSingularDualPlural
Nominativesāpatnam sāpatne sāpatnāni
Vocativesāpatna sāpatne sāpatnāni
Accusativesāpatnam sāpatne sāpatnāni
Instrumentalsāpatnena sāpatnābhyām sāpatnaiḥ
Dativesāpatnāya sāpatnābhyām sāpatnebhyaḥ
Ablativesāpatnāt sāpatnābhyām sāpatnebhyaḥ
Genitivesāpatnasya sāpatnayoḥ sāpatnānām
Locativesāpatne sāpatnayoḥ sāpatneṣu

Compound sāpatna -

Adverb -sāpatnam -sāpatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria