Declension table of ?sāparānta

Deva

NeuterSingularDualPlural
Nominativesāparāntam sāparānte sāparāntāni
Vocativesāparānta sāparānte sāparāntāni
Accusativesāparāntam sāparānte sāparāntāni
Instrumentalsāparāntena sāparāntābhyām sāparāntaiḥ
Dativesāparāntāya sāparāntābhyām sāparāntebhyaḥ
Ablativesāparāntāt sāparāntābhyām sāparāntebhyaḥ
Genitivesāparāntasya sāparāntayoḥ sāparāntānām
Locativesāparānte sāparāntayoḥ sāparānteṣu

Compound sāparānta -

Adverb -sāparāntam -sāparāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria