Declension table of ?sāparānta

Deva

MasculineSingularDualPlural
Nominativesāparāntaḥ sāparāntau sāparāntāḥ
Vocativesāparānta sāparāntau sāparāntāḥ
Accusativesāparāntam sāparāntau sāparāntān
Instrumentalsāparāntena sāparāntābhyām sāparāntaiḥ sāparāntebhiḥ
Dativesāparāntāya sāparāntābhyām sāparāntebhyaḥ
Ablativesāparāntāt sāparāntābhyām sāparāntebhyaḥ
Genitivesāparāntasya sāparāntayoḥ sāparāntānām
Locativesāparānte sāparāntayoḥ sāparānteṣu

Compound sāparānta -

Adverb -sāparāntam -sāparāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria