Declension table of ?sāparādha

Deva

NeuterSingularDualPlural
Nominativesāparādham sāparādhe sāparādhāni
Vocativesāparādha sāparādhe sāparādhāni
Accusativesāparādham sāparādhe sāparādhāni
Instrumentalsāparādhena sāparādhābhyām sāparādhaiḥ
Dativesāparādhāya sāparādhābhyām sāparādhebhyaḥ
Ablativesāparādhāt sāparādhābhyām sāparādhebhyaḥ
Genitivesāparādhasya sāparādhayoḥ sāparādhānām
Locativesāparādhe sāparādhayoḥ sāparādheṣu

Compound sāparādha -

Adverb -sāparādham -sāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria