Declension table of ?sāparādha

Deva

MasculineSingularDualPlural
Nominativesāparādhaḥ sāparādhau sāparādhāḥ
Vocativesāparādha sāparādhau sāparādhāḥ
Accusativesāparādham sāparādhau sāparādhān
Instrumentalsāparādhena sāparādhābhyām sāparādhaiḥ sāparādhebhiḥ
Dativesāparādhāya sāparādhābhyām sāparādhebhyaḥ
Ablativesāparādhāt sāparādhābhyām sāparādhebhyaḥ
Genitivesāparādhasya sāparādhayoḥ sāparādhānām
Locativesāparādhe sāparādhayoḥ sāparādheṣu

Compound sāparādha -

Adverb -sāparādham -sāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria