Declension table of ?sāpara

Deva

NeuterSingularDualPlural
Nominativesāparam sāpare sāparāṇi
Vocativesāpara sāpare sāparāṇi
Accusativesāparam sāpare sāparāṇi
Instrumentalsāpareṇa sāparābhyām sāparaiḥ
Dativesāparāya sāparābhyām sāparebhyaḥ
Ablativesāparāt sāparābhyām sāparebhyaḥ
Genitivesāparasya sāparayoḥ sāparāṇām
Locativesāpare sāparayoḥ sāpareṣu

Compound sāpara -

Adverb -sāparam -sāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria