Declension table of ?sāpara

Deva

MasculineSingularDualPlural
Nominativesāparaḥ sāparau sāparāḥ
Vocativesāpara sāparau sāparāḥ
Accusativesāparam sāparau sāparān
Instrumentalsāpareṇa sāparābhyām sāparaiḥ sāparebhiḥ
Dativesāparāya sāparābhyām sāparebhyaḥ
Ablativesāparāt sāparābhyām sāparebhyaḥ
Genitivesāparasya sāparayoḥ sāparāṇām
Locativesāpare sāparayoḥ sāpareṣu

Compound sāpara -

Adverb -sāparam -sāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria