Declension table of ?sāpamāna

Deva

MasculineSingularDualPlural
Nominativesāpamānaḥ sāpamānau sāpamānāḥ
Vocativesāpamāna sāpamānau sāpamānāḥ
Accusativesāpamānam sāpamānau sāpamānān
Instrumentalsāpamānena sāpamānābhyām sāpamānaiḥ sāpamānebhiḥ
Dativesāpamānāya sāpamānābhyām sāpamānebhyaḥ
Ablativesāpamānāt sāpamānābhyām sāpamānebhyaḥ
Genitivesāpamānasya sāpamānayoḥ sāpamānānām
Locativesāpamāne sāpamānayoḥ sāpamāneṣu

Compound sāpamāna -

Adverb -sāpamānam -sāpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria