Declension table of ?sāpagamā

Deva

FeminineSingularDualPlural
Nominativesāpagamā sāpagame sāpagamāḥ
Vocativesāpagame sāpagame sāpagamāḥ
Accusativesāpagamām sāpagame sāpagamāḥ
Instrumentalsāpagamayā sāpagamābhyām sāpagamābhiḥ
Dativesāpagamāyai sāpagamābhyām sāpagamābhyaḥ
Ablativesāpagamāyāḥ sāpagamābhyām sāpagamābhyaḥ
Genitivesāpagamāyāḥ sāpagamayoḥ sāpagamānām
Locativesāpagamāyām sāpagamayoḥ sāpagamāsu

Adverb -sāpagamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria