Declension table of ?sāpagama

Deva

NeuterSingularDualPlural
Nominativesāpagamam sāpagame sāpagamāni
Vocativesāpagama sāpagame sāpagamāni
Accusativesāpagamam sāpagame sāpagamāni
Instrumentalsāpagamena sāpagamābhyām sāpagamaiḥ
Dativesāpagamāya sāpagamābhyām sāpagamebhyaḥ
Ablativesāpagamāt sāpagamābhyām sāpagamebhyaḥ
Genitivesāpagamasya sāpagamayoḥ sāpagamānām
Locativesāpagame sāpagamayoḥ sāpagameṣu

Compound sāpagama -

Adverb -sāpagamam -sāpagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria