Declension table of ?sāpadā

Deva

FeminineSingularDualPlural
Nominativesāpadā sāpade sāpadāḥ
Vocativesāpade sāpade sāpadāḥ
Accusativesāpadām sāpade sāpadāḥ
Instrumentalsāpadayā sāpadābhyām sāpadābhiḥ
Dativesāpadāyai sāpadābhyām sāpadābhyaḥ
Ablativesāpadāyāḥ sāpadābhyām sāpadābhyaḥ
Genitivesāpadāyāḥ sāpadayoḥ sāpadānām
Locativesāpadāyām sāpadayoḥ sāpadāsu

Adverb -sāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria