Declension table of ?sāpad

Deva

MasculineSingularDualPlural
Nominativesāpāt sāpādau sāpādaḥ
Vocativesāpāt sāpādau sāpādaḥ
Accusativesāpādam sāpādau sāpādaḥ
Instrumentalsāpadā sāpādbhyām sāpādbhiḥ
Dativesāpade sāpādbhyām sāpādbhyaḥ
Ablativesāpadaḥ sāpādbhyām sāpādbhyaḥ
Genitivesāpadaḥ sāpādoḥ sāpādām
Locativesāpadi sāpādoḥ sāpātsu

Compound sāpat -

Adverb -sāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria