Declension table of ?sānvārambhaṇīyā

Deva

FeminineSingularDualPlural
Nominativesānvārambhaṇīyā sānvārambhaṇīye sānvārambhaṇīyāḥ
Vocativesānvārambhaṇīye sānvārambhaṇīye sānvārambhaṇīyāḥ
Accusativesānvārambhaṇīyām sānvārambhaṇīye sānvārambhaṇīyāḥ
Instrumentalsānvārambhaṇīyayā sānvārambhaṇīyābhyām sānvārambhaṇīyābhiḥ
Dativesānvārambhaṇīyāyai sānvārambhaṇīyābhyām sānvārambhaṇīyābhyaḥ
Ablativesānvārambhaṇīyāyāḥ sānvārambhaṇīyābhyām sānvārambhaṇīyābhyaḥ
Genitivesānvārambhaṇīyāyāḥ sānvārambhaṇīyayoḥ sānvārambhaṇīyānām
Locativesānvārambhaṇīyāyām sānvārambhaṇīyayoḥ sānvārambhaṇīyāsu

Adverb -sānvārambhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria