Declension table of ?sānvārambhaṇīya

Deva

MasculineSingularDualPlural
Nominativesānvārambhaṇīyaḥ sānvārambhaṇīyau sānvārambhaṇīyāḥ
Vocativesānvārambhaṇīya sānvārambhaṇīyau sānvārambhaṇīyāḥ
Accusativesānvārambhaṇīyam sānvārambhaṇīyau sānvārambhaṇīyān
Instrumentalsānvārambhaṇīyena sānvārambhaṇīyābhyām sānvārambhaṇīyaiḥ sānvārambhaṇīyebhiḥ
Dativesānvārambhaṇīyāya sānvārambhaṇīyābhyām sānvārambhaṇīyebhyaḥ
Ablativesānvārambhaṇīyāt sānvārambhaṇīyābhyām sānvārambhaṇīyebhyaḥ
Genitivesānvārambhaṇīyasya sānvārambhaṇīyayoḥ sānvārambhaṇīyānām
Locativesānvārambhaṇīye sānvārambhaṇīyayoḥ sānvārambhaṇīyeṣu

Compound sānvārambhaṇīya -

Adverb -sānvārambhaṇīyam -sānvārambhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria