Declension table of ?sānuśaya

Deva

MasculineSingularDualPlural
Nominativesānuśayaḥ sānuśayau sānuśayāḥ
Vocativesānuśaya sānuśayau sānuśayāḥ
Accusativesānuśayam sānuśayau sānuśayān
Instrumentalsānuśayena sānuśayābhyām sānuśayaiḥ sānuśayebhiḥ
Dativesānuśayāya sānuśayābhyām sānuśayebhyaḥ
Ablativesānuśayāt sānuśayābhyām sānuśayebhyaḥ
Genitivesānuśayasya sānuśayayoḥ sānuśayānām
Locativesānuśaye sānuśayayoḥ sānuśayeṣu

Compound sānuśaya -

Adverb -sānuśayam -sānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria