Declension table of ?sānuvakraga

Deva

NeuterSingularDualPlural
Nominativesānuvakragam sānuvakrage sānuvakragāṇi
Vocativesānuvakraga sānuvakrage sānuvakragāṇi
Accusativesānuvakragam sānuvakrage sānuvakragāṇi
Instrumentalsānuvakrageṇa sānuvakragābhyām sānuvakragaiḥ
Dativesānuvakragāya sānuvakragābhyām sānuvakragebhyaḥ
Ablativesānuvakragāt sānuvakragābhyām sānuvakragebhyaḥ
Genitivesānuvakragasya sānuvakragayoḥ sānuvakragāṇām
Locativesānuvakrage sānuvakragayoḥ sānuvakrageṣu

Compound sānuvakraga -

Adverb -sānuvakragam -sānuvakragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria