Declension table of ?sānūpa

Deva

MasculineSingularDualPlural
Nominativesānūpaḥ sānūpau sānūpāḥ
Vocativesānūpa sānūpau sānūpāḥ
Accusativesānūpam sānūpau sānūpān
Instrumentalsānūpena sānūpābhyām sānūpaiḥ sānūpebhiḥ
Dativesānūpāya sānūpābhyām sānūpebhyaḥ
Ablativesānūpāt sānūpābhyām sānūpebhyaḥ
Genitivesānūpasya sānūpayoḥ sānūpānām
Locativesānūpe sānūpayoḥ sānūpeṣu

Compound sānūpa -

Adverb -sānūpam -sānūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria