Declension table of ?sānūkāśā

Deva

FeminineSingularDualPlural
Nominativesānūkāśā sānūkāśe sānūkāśāḥ
Vocativesānūkāśe sānūkāśe sānūkāśāḥ
Accusativesānūkāśām sānūkāśe sānūkāśāḥ
Instrumentalsānūkāśayā sānūkāśābhyām sānūkāśābhiḥ
Dativesānūkāśāyai sānūkāśābhyām sānūkāśābhyaḥ
Ablativesānūkāśāyāḥ sānūkāśābhyām sānūkāśābhyaḥ
Genitivesānūkāśāyāḥ sānūkāśayoḥ sānūkāśānām
Locativesānūkāśāyām sānūkāśayoḥ sānūkāśāsu

Adverb -sānūkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria