Declension table of ?sānūkāśa

Deva

NeuterSingularDualPlural
Nominativesānūkāśam sānūkāśe sānūkāśāni
Vocativesānūkāśa sānūkāśe sānūkāśāni
Accusativesānūkāśam sānūkāśe sānūkāśāni
Instrumentalsānūkāśena sānūkāśābhyām sānūkāśaiḥ
Dativesānūkāśāya sānūkāśābhyām sānūkāśebhyaḥ
Ablativesānūkāśāt sānūkāśābhyām sānūkāśebhyaḥ
Genitivesānūkāśasya sānūkāśayoḥ sānūkāśānām
Locativesānūkāśe sānūkāśayoḥ sānūkāśeṣu

Compound sānūkāśa -

Adverb -sānūkāśam -sānūkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria