Declension table of ?sānūkāśa

Deva

MasculineSingularDualPlural
Nominativesānūkāśaḥ sānūkāśau sānūkāśāḥ
Vocativesānūkāśa sānūkāśau sānūkāśāḥ
Accusativesānūkāśam sānūkāśau sānūkāśān
Instrumentalsānūkāśena sānūkāśābhyām sānūkāśaiḥ sānūkāśebhiḥ
Dativesānūkāśāya sānūkāśābhyām sānūkāśebhyaḥ
Ablativesānūkāśāt sānūkāśābhyām sānūkāśebhyaḥ
Genitivesānūkāśasya sānūkāśayoḥ sānūkāśānām
Locativesānūkāśe sānūkāśayoḥ sānūkāśeṣu

Compound sānūkāśa -

Adverb -sānūkāśam -sānūkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria