Declension table of ?sānutāpa

Deva

NeuterSingularDualPlural
Nominativesānutāpam sānutāpe sānutāpāni
Vocativesānutāpa sānutāpe sānutāpāni
Accusativesānutāpam sānutāpe sānutāpāni
Instrumentalsānutāpena sānutāpābhyām sānutāpaiḥ
Dativesānutāpāya sānutāpābhyām sānutāpebhyaḥ
Ablativesānutāpāt sānutāpābhyām sānutāpebhyaḥ
Genitivesānutāpasya sānutāpayoḥ sānutāpānām
Locativesānutāpe sānutāpayoḥ sānutāpeṣu

Compound sānutāpa -

Adverb -sānutāpam -sānutāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria