Declension table of ?sānurāga

Deva

NeuterSingularDualPlural
Nominativesānurāgam sānurāge sānurāgāṇi
Vocativesānurāga sānurāge sānurāgāṇi
Accusativesānurāgam sānurāge sānurāgāṇi
Instrumentalsānurāgeṇa sānurāgābhyām sānurāgaiḥ
Dativesānurāgāya sānurāgābhyām sānurāgebhyaḥ
Ablativesānurāgāt sānurāgābhyām sānurāgebhyaḥ
Genitivesānurāgasya sānurāgayoḥ sānurāgāṇām
Locativesānurāge sānurāgayoḥ sānurāgeṣu

Compound sānurāga -

Adverb -sānurāgam -sānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria