Declension table of ?sānurāga

Deva

MasculineSingularDualPlural
Nominativesānurāgaḥ sānurāgau sānurāgāḥ
Vocativesānurāga sānurāgau sānurāgāḥ
Accusativesānurāgam sānurāgau sānurāgān
Instrumentalsānurāgeṇa sānurāgābhyām sānurāgaiḥ sānurāgebhiḥ
Dativesānurāgāya sānurāgābhyām sānurāgebhyaḥ
Ablativesānurāgāt sānurāgābhyām sānurāgebhyaḥ
Genitivesānurāgasya sānurāgayoḥ sānurāgāṇām
Locativesānurāge sānurāgayoḥ sānurāgeṣu

Compound sānurāga -

Adverb -sānurāgam -sānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria