Declension table of ?sānuprastha

Deva

MasculineSingularDualPlural
Nominativesānuprasthaḥ sānuprasthau sānuprasthāḥ
Vocativesānuprastha sānuprasthau sānuprasthāḥ
Accusativesānuprastham sānuprasthau sānuprasthān
Instrumentalsānuprasthena sānuprasthābhyām sānuprasthaiḥ sānuprasthebhiḥ
Dativesānuprasthāya sānuprasthābhyām sānuprasthebhyaḥ
Ablativesānuprasthāt sānuprasthābhyām sānuprasthebhyaḥ
Genitivesānuprasthasya sānuprasthayoḥ sānuprasthānām
Locativesānuprasthe sānuprasthayoḥ sānuprastheṣu

Compound sānuprastha -

Adverb -sānuprastham -sānuprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria