Declension table of ?sānuplava

Deva

NeuterSingularDualPlural
Nominativesānuplavam sānuplave sānuplavāni
Vocativesānuplava sānuplave sānuplavāni
Accusativesānuplavam sānuplave sānuplavāni
Instrumentalsānuplavena sānuplavābhyām sānuplavaiḥ
Dativesānuplavāya sānuplavābhyām sānuplavebhyaḥ
Ablativesānuplavāt sānuplavābhyām sānuplavebhyaḥ
Genitivesānuplavasya sānuplavayoḥ sānuplavānām
Locativesānuplave sānuplavayoḥ sānuplaveṣu

Compound sānuplava -

Adverb -sānuplavam -sānuplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria