Declension table of ?sānuplava

Deva

MasculineSingularDualPlural
Nominativesānuplavaḥ sānuplavau sānuplavāḥ
Vocativesānuplava sānuplavau sānuplavāḥ
Accusativesānuplavam sānuplavau sānuplavān
Instrumentalsānuplavena sānuplavābhyām sānuplavaiḥ sānuplavebhiḥ
Dativesānuplavāya sānuplavābhyām sānuplavebhyaḥ
Ablativesānuplavāt sānuplavābhyām sānuplavebhyaḥ
Genitivesānuplavasya sānuplavayoḥ sānuplavānām
Locativesānuplave sānuplavayoḥ sānuplaveṣu

Compound sānuplava -

Adverb -sānuplavam -sānuplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria