Declension table of ?sānunāsikavākyatva

Deva

NeuterSingularDualPlural
Nominativesānunāsikavākyatvam sānunāsikavākyatve sānunāsikavākyatvāni
Vocativesānunāsikavākyatva sānunāsikavākyatve sānunāsikavākyatvāni
Accusativesānunāsikavākyatvam sānunāsikavākyatve sānunāsikavākyatvāni
Instrumentalsānunāsikavākyatvena sānunāsikavākyatvābhyām sānunāsikavākyatvaiḥ
Dativesānunāsikavākyatvāya sānunāsikavākyatvābhyām sānunāsikavākyatvebhyaḥ
Ablativesānunāsikavākyatvāt sānunāsikavākyatvābhyām sānunāsikavākyatvebhyaḥ
Genitivesānunāsikavākyatvasya sānunāsikavākyatvayoḥ sānunāsikavākyatvānām
Locativesānunāsikavākyatve sānunāsikavākyatvayoḥ sānunāsikavākyatveṣu

Compound sānunāsikavākyatva -

Adverb -sānunāsikavākyatvam -sānunāsikavākyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria