Declension table of ?sānunāsikavākya

Deva

MasculineSingularDualPlural
Nominativesānunāsikavākyaḥ sānunāsikavākyau sānunāsikavākyāḥ
Vocativesānunāsikavākya sānunāsikavākyau sānunāsikavākyāḥ
Accusativesānunāsikavākyam sānunāsikavākyau sānunāsikavākyān
Instrumentalsānunāsikavākyena sānunāsikavākyābhyām sānunāsikavākyaiḥ sānunāsikavākyebhiḥ
Dativesānunāsikavākyāya sānunāsikavākyābhyām sānunāsikavākyebhyaḥ
Ablativesānunāsikavākyāt sānunāsikavākyābhyām sānunāsikavākyebhyaḥ
Genitivesānunāsikavākyasya sānunāsikavākyayoḥ sānunāsikavākyānām
Locativesānunāsikavākye sānunāsikavākyayoḥ sānunāsikavākyeṣu

Compound sānunāsikavākya -

Adverb -sānunāsikavākyam -sānunāsikavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria