Declension table of sānumatī

Deva

FeminineSingularDualPlural
Nominativesānumatī sānumatyau sānumatyaḥ
Vocativesānumati sānumatyau sānumatyaḥ
Accusativesānumatīm sānumatyau sānumatīḥ
Instrumentalsānumatyā sānumatībhyām sānumatībhiḥ
Dativesānumatyai sānumatībhyām sānumatībhyaḥ
Ablativesānumatyāḥ sānumatībhyām sānumatībhyaḥ
Genitivesānumatyāḥ sānumatyoḥ sānumatīnām
Locativesānumatyām sānumatyoḥ sānumatīṣu

Compound sānumati - sānumatī -

Adverb -sānumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria