Declension table of ?sānuga

Deva

MasculineSingularDualPlural
Nominativesānugaḥ sānugau sānugāḥ
Vocativesānuga sānugau sānugāḥ
Accusativesānugam sānugau sānugān
Instrumentalsānugena sānugābhyām sānugaiḥ sānugebhiḥ
Dativesānugāya sānugābhyām sānugebhyaḥ
Ablativesānugāt sānugābhyām sānugebhyaḥ
Genitivesānugasya sānugayoḥ sānugānām
Locativesānuge sānugayoḥ sānugeṣu

Compound sānuga -

Adverb -sānugam -sānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria