Declension table of ?sānucarī

Deva

FeminineSingularDualPlural
Nominativesānucarī sānucaryau sānucaryaḥ
Vocativesānucari sānucaryau sānucaryaḥ
Accusativesānucarīm sānucaryau sānucarīḥ
Instrumentalsānucaryā sānucarībhyām sānucarībhiḥ
Dativesānucaryai sānucarībhyām sānucarībhyaḥ
Ablativesānucaryāḥ sānucarībhyām sānucarībhyaḥ
Genitivesānucaryāḥ sānucaryoḥ sānucarīṇām
Locativesānucaryām sānucaryoḥ sānucarīṣu

Compound sānucari - sānucarī -

Adverb -sānucari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria