Declension table of ?sānubandhaka

Deva

MasculineSingularDualPlural
Nominativesānubandhakaḥ sānubandhakau sānubandhakāḥ
Vocativesānubandhaka sānubandhakau sānubandhakāḥ
Accusativesānubandhakam sānubandhakau sānubandhakān
Instrumentalsānubandhakena sānubandhakābhyām sānubandhakaiḥ sānubandhakebhiḥ
Dativesānubandhakāya sānubandhakābhyām sānubandhakebhyaḥ
Ablativesānubandhakāt sānubandhakābhyām sānubandhakebhyaḥ
Genitivesānubandhakasya sānubandhakayoḥ sānubandhakānām
Locativesānubandhake sānubandhakayoḥ sānubandhakeṣu

Compound sānubandhaka -

Adverb -sānubandhakam -sānubandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria