Declension table of ?sānubandhā

Deva

FeminineSingularDualPlural
Nominativesānubandhā sānubandhe sānubandhāḥ
Vocativesānubandhe sānubandhe sānubandhāḥ
Accusativesānubandhām sānubandhe sānubandhāḥ
Instrumentalsānubandhayā sānubandhābhyām sānubandhābhiḥ
Dativesānubandhāyai sānubandhābhyām sānubandhābhyaḥ
Ablativesānubandhāyāḥ sānubandhābhyām sānubandhābhyaḥ
Genitivesānubandhāyāḥ sānubandhayoḥ sānubandhānām
Locativesānubandhāyām sānubandhayoḥ sānubandhāsu

Adverb -sānubandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria