Declension table of ?sānubandha

Deva

NeuterSingularDualPlural
Nominativesānubandham sānubandhe sānubandhāni
Vocativesānubandha sānubandhe sānubandhāni
Accusativesānubandham sānubandhe sānubandhāni
Instrumentalsānubandhena sānubandhābhyām sānubandhaiḥ
Dativesānubandhāya sānubandhābhyām sānubandhebhyaḥ
Ablativesānubandhāt sānubandhābhyām sānubandhebhyaḥ
Genitivesānubandhasya sānubandhayoḥ sānubandhānām
Locativesānubandhe sānubandhayoḥ sānubandheṣu

Compound sānubandha -

Adverb -sānubandham -sānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria