Declension table of ?sānuṣṭi

Deva

MasculineSingularDualPlural
Nominativesānuṣṭiḥ sānuṣṭī sānuṣṭayaḥ
Vocativesānuṣṭe sānuṣṭī sānuṣṭayaḥ
Accusativesānuṣṭim sānuṣṭī sānuṣṭīn
Instrumentalsānuṣṭinā sānuṣṭibhyām sānuṣṭibhiḥ
Dativesānuṣṭaye sānuṣṭibhyām sānuṣṭibhyaḥ
Ablativesānuṣṭeḥ sānuṣṭibhyām sānuṣṭibhyaḥ
Genitivesānuṣṭeḥ sānuṣṭyoḥ sānuṣṭīnām
Locativesānuṣṭau sānuṣṭyoḥ sānuṣṭiṣu

Compound sānuṣṭi -

Adverb -sānuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria