Declension table of ?sāntvitā

Deva

FeminineSingularDualPlural
Nominativesāntvitā sāntvite sāntvitāḥ
Vocativesāntvite sāntvite sāntvitāḥ
Accusativesāntvitām sāntvite sāntvitāḥ
Instrumentalsāntvitayā sāntvitābhyām sāntvitābhiḥ
Dativesāntvitāyai sāntvitābhyām sāntvitābhyaḥ
Ablativesāntvitāyāḥ sāntvitābhyām sāntvitābhyaḥ
Genitivesāntvitāyāḥ sāntvitayoḥ sāntvitānām
Locativesāntvitāyām sāntvitayoḥ sāntvitāsu

Adverb -sāntvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria