Declension table of ?sāntvayitṛ

Deva

NeuterSingularDualPlural
Nominativesāntvayitṛ sāntvayitṛṇī sāntvayitṝṇi
Vocativesāntvayitṛ sāntvayitṛṇī sāntvayitṝṇi
Accusativesāntvayitṛ sāntvayitṛṇī sāntvayitṝṇi
Instrumentalsāntvayitṛṇā sāntvayitṛbhyām sāntvayitṛbhiḥ
Dativesāntvayitṛṇe sāntvayitṛbhyām sāntvayitṛbhyaḥ
Ablativesāntvayitṛṇaḥ sāntvayitṛbhyām sāntvayitṛbhyaḥ
Genitivesāntvayitṛṇaḥ sāntvayitṛṇoḥ sāntvayitṝṇām
Locativesāntvayitṛṇi sāntvayitṛṇoḥ sāntvayitṛṣu

Compound sāntvayitṛ -

Adverb -sāntvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria