Declension table of ?sāntvayitṛ

Deva

MasculineSingularDualPlural
Nominativesāntvayitā sāntvayitārau sāntvayitāraḥ
Vocativesāntvayitaḥ sāntvayitārau sāntvayitāraḥ
Accusativesāntvayitāram sāntvayitārau sāntvayitṝn
Instrumentalsāntvayitrā sāntvayitṛbhyām sāntvayitṛbhiḥ
Dativesāntvayitre sāntvayitṛbhyām sāntvayitṛbhyaḥ
Ablativesāntvayituḥ sāntvayitṛbhyām sāntvayitṛbhyaḥ
Genitivesāntvayituḥ sāntvayitroḥ sāntvayitṝṇām
Locativesāntvayitari sāntvayitroḥ sāntvayitṛṣu

Compound sāntvayitṛ -

Adverb -sāntvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria