Declension table of ?sāntvapūrvā

Deva

FeminineSingularDualPlural
Nominativesāntvapūrvā sāntvapūrve sāntvapūrvāḥ
Vocativesāntvapūrve sāntvapūrve sāntvapūrvāḥ
Accusativesāntvapūrvām sāntvapūrve sāntvapūrvāḥ
Instrumentalsāntvapūrvayā sāntvapūrvābhyām sāntvapūrvābhiḥ
Dativesāntvapūrvāyai sāntvapūrvābhyām sāntvapūrvābhyaḥ
Ablativesāntvapūrvāyāḥ sāntvapūrvābhyām sāntvapūrvābhyaḥ
Genitivesāntvapūrvāyāḥ sāntvapūrvayoḥ sāntvapūrvāṇām
Locativesāntvapūrvāyām sāntvapūrvayoḥ sāntvapūrvāsu

Adverb -sāntvapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria