Declension table of ?sāntvapūrva

Deva

NeuterSingularDualPlural
Nominativesāntvapūrvam sāntvapūrve sāntvapūrvāṇi
Vocativesāntvapūrva sāntvapūrve sāntvapūrvāṇi
Accusativesāntvapūrvam sāntvapūrve sāntvapūrvāṇi
Instrumentalsāntvapūrveṇa sāntvapūrvābhyām sāntvapūrvaiḥ
Dativesāntvapūrvāya sāntvapūrvābhyām sāntvapūrvebhyaḥ
Ablativesāntvapūrvāt sāntvapūrvābhyām sāntvapūrvebhyaḥ
Genitivesāntvapūrvasya sāntvapūrvayoḥ sāntvapūrvāṇām
Locativesāntvapūrve sāntvapūrvayoḥ sāntvapūrveṣu

Compound sāntvapūrva -

Adverb -sāntvapūrvam -sāntvapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria