Declension table of ?sāntvada

Deva

MasculineSingularDualPlural
Nominativesāntvadaḥ sāntvadau sāntvadāḥ
Vocativesāntvada sāntvadau sāntvadāḥ
Accusativesāntvadam sāntvadau sāntvadān
Instrumentalsāntvadena sāntvadābhyām sāntvadaiḥ sāntvadebhiḥ
Dativesāntvadāya sāntvadābhyām sāntvadebhyaḥ
Ablativesāntvadāt sāntvadābhyām sāntvadebhyaḥ
Genitivesāntvadasya sāntvadayoḥ sāntvadānām
Locativesāntvade sāntvadayoḥ sāntvadeṣu

Compound sāntvada -

Adverb -sāntvadam -sāntvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria