Declension table of ?sāntarhāsa

Deva

NeuterSingularDualPlural
Nominativesāntarhāsam sāntarhāse sāntarhāsāni
Vocativesāntarhāsa sāntarhāse sāntarhāsāni
Accusativesāntarhāsam sāntarhāse sāntarhāsāni
Instrumentalsāntarhāsena sāntarhāsābhyām sāntarhāsaiḥ
Dativesāntarhāsāya sāntarhāsābhyām sāntarhāsebhyaḥ
Ablativesāntarhāsāt sāntarhāsābhyām sāntarhāsebhyaḥ
Genitivesāntarhāsasya sāntarhāsayoḥ sāntarhāsānām
Locativesāntarhāse sāntarhāsayoḥ sāntarhāseṣu

Compound sāntarhāsa -

Adverb -sāntarhāsam -sāntarhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria