Declension table of ?sāntardīpā

Deva

FeminineSingularDualPlural
Nominativesāntardīpā sāntardīpe sāntardīpāḥ
Vocativesāntardīpe sāntardīpe sāntardīpāḥ
Accusativesāntardīpām sāntardīpe sāntardīpāḥ
Instrumentalsāntardīpayā sāntardīpābhyām sāntardīpābhiḥ
Dativesāntardīpāyai sāntardīpābhyām sāntardīpābhyaḥ
Ablativesāntardīpāyāḥ sāntardīpābhyām sāntardīpābhyaḥ
Genitivesāntardīpāyāḥ sāntardīpayoḥ sāntardīpānām
Locativesāntardīpāyām sāntardīpayoḥ sāntardīpāsu

Adverb -sāntardīpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria