Declension table of ?sāntardīpa

Deva

MasculineSingularDualPlural
Nominativesāntardīpaḥ sāntardīpau sāntardīpāḥ
Vocativesāntardīpa sāntardīpau sāntardīpāḥ
Accusativesāntardīpam sāntardīpau sāntardīpān
Instrumentalsāntardīpena sāntardīpābhyām sāntardīpaiḥ sāntardīpebhiḥ
Dativesāntardīpāya sāntardīpābhyām sāntardīpebhyaḥ
Ablativesāntardīpāt sāntardīpābhyām sāntardīpebhyaḥ
Genitivesāntardīpasya sāntardīpayoḥ sāntardīpānām
Locativesāntardīpe sāntardīpayoḥ sāntardīpeṣu

Compound sāntardīpa -

Adverb -sāntardīpam -sāntardīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria